Everything about bhairav kavach

Wiki Article

डाकिनी पुत्रकः पातु पुत्रान् में सर्वतः प्रभु

ದೀಪ್ತಾಕಾರಂ ವಿಶದವದನಂ ಸುಪ್ರಸನ್ನಂ ತ್ರಿನೇತ್ರಂ

श्रुणुयाद् वा प्रयत्नेन सदाऽऽनन्दमयो भवेत् ॥ १॥







पिङ्गलाक्षो मञ्जुयुद्धे युद्धे नित्यं जयप्रदः ।

श्रीवटुकभैरवो देवता बं बीजं ह्रीं शक्तिरापदुद्धारणायेति click here कीलकं

मालिनी पुत्रकः पातु पशूनश्वान् गंजास्तथा ॥

दिग्वस्त्रं पिङ्गकेशं डमरुमथ सृणिं खड्गशूलाभयानि

ॐ ह्रीं दण्डपाणिर्गुह्यमूले भैरवीसहितस्तथा ।

कवचस्मरणाद्देवि सर्वत्र विजयी भवेत् ।

नीलग्रीवमुदारभूषणशतं शीतांशुचूडोज्ज्वलं

संहारभैरवः पातु दिश्यैशान्यां महेश्वरः

Report this wiki page